जय नमो विधिरमणि...


जया नमो विधिरमणि भुवनमोहिनि वाणि
अभयदायिनि जननि अव सदा कल्याणि ॥

वन्दामहे नयन-कलित-करुणा-वीचि
मन्देह-तिमिर-निर्दलन-सूर्यमरीचि ।
छन्दोमयि प्रभवसीति मुनिनाऽवोचि
इन्दीवराक्षि तनुगात्रि विष्वद्रीचि ॥
      
भ्राजत्प्रभे त्वमसि कुशलरवये प्राची
व्याजाद्विना स्फुरसि कविषु धीनाराची ।
तेजस्विनां सुमतिमयि विधेहि घृताचि
ओजोबलं वितनु सततमस्मद्वाचि ॥

श्रोणीतटे लसति कनकभासुरकाञ्ची
पाणौ ध्वनन्मधुर-गीत-चारु-विपञ्ची ।
एणीदृशां भुवि न कापि तव सध्रीची
शोणानि मा कुरु पदानि ते तिर्यञ्चि ॥


- गु. गणपय्यहोळ्ळ:


"https://sa.wikiquote.org/w/index.php?title=जय_नमो_विधिरमणि...&oldid=15429" इत्यस्माद् प्रतिप्राप्तम्