जलस्य उपरि तैलबिन्दुः स्थापितः चेत् स बिन्दुः जलोपरि प्रसरति । तत्रैव घृतस्य बिन्दुः स्थापितः चेत् सः घनत्वं प्राप्नोति । एकत्रैव अधिष्ठाने भिन्नप्रवृत्तिकस्य मनुजद्वयस्य प्रवृत्तिः भिन्ना भवतीति अनेन सूच्यते ।

"https://sa.wikiquote.org/w/index.php?title=जलतैलबिन्दुन्यायः&oldid=10067" इत्यस्माद् प्रतिप्राप्तम्