सुभाषितम्

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥

चाणक्यनीतिः १२-२२

jalabindunipātena kramaśaḥ pūryate ghaṭaḥ ।
sa hetuḥ sarvavidyānāṃ dharmasya ca dhanasya ca ॥

पदच्छेदः

जलबिन्दुनिपातेन, क्रमशः, पूर्यते, घटः, सः, हेतुः, सर्वविद्यानां, धर्मस्य, च, धनस्य, च ।


तात्पर्यम्

एकैकः जलबिन्दुः पतति चेदपि घटः क्रमशः पूर्णः भवति । विद्यायाः, धर्मस्य, धनस्य च सम्पादने इदं दृष्टान्तं स्मर्तव्यम् ।


आङ्ग्लार्थः

A pitcher is gradually filled when water falls in it drop by drop. Likewise, one promotes knowledge, virtue and wealth gradually.

"https://sa.wikiquote.org/w/index.php?title=जलबिन्दुनिपातेन...&oldid=17711" इत्यस्माद् प्रतिप्राप्तम्