शिशोः जननानन्तरं प्रथमं कर्म जातकर्म एव । जातकर्मणः समये क्रियमाणस्य होमस्य विषये संदेहो भवितुम् अर्हति यत् अग्नौ प्रदत्तायाः आहुतेः लाभः पितुः भवति वा पुत्रस्य इति । पुत्रस्यैव भवतीति निर्णयः कृतः शास्त्रकारैः । एनं संस्कारम् अनुलक्ष्य जातः अयं न्यायः । द्र्ष्टव्यम् – याज्ञवल्क्यस्मश्तेः मिताक्षराव्याख्या ५-२२०

"https://sa.wikiquote.org/w/index.php?title=जातेष्टिन्यायः&oldid=10080" इत्यस्माद् प्रतिप्राप्तम्