जैनदर्शनसूक्तयः (आत्मा)

<poem> १. अनन्तशक्तिरात्मेति श्रुतिर्वस्त्वेव न स्तुतिः । - धवला १६.१७

२. अनादिरात्मा न निजः परो वा । - अध्यात्मकल्पद्रुमः १.२३

३. कुरुध्वं चित्स्वबन्धुताम् । - पद्मपुराणम् १०६.१२९

४. कुर्यात्कर्म शुभाशुभं स्वयमसौ

भुङ्क्ते स्वयं तत्फलम् । - पद्मनन्दिपञ्चविंशतिः १.१३८

५. कैवल्यकृतेऽयमात्मा तपोऽग्निना

शुद्ध्यति तीव्रभासा । - वर्धमानचम्पूः ४.१२

६. क्षुत्तृष्णामयशोकमोह,

जननांतकस्मयैर्वर्जितः । - प्रबोधाष्टकम् २

७. गुरुरात्मात्मनस्तस्मान्नान्योऽस्ति परमार्थतः । - समाधिशतकम् ७५

८. देशो हि रम्योरम्यो वा

नात्मारामस्य कोऽपि मे । - धवला ८.२४

९. शान्ते मनसि ज्योतिः प्रकाशते, शान्तमात्मनः सहजं भस्मीभवत्यविद्या मोहध्वान्तं विलयमेति । - अध्यात्मसारः २०.१९