जैनदर्शनसूक्तयः (आयुः कर्म)

<poem> १. आयुःकर्मनिजत्राणकारणम् । - दयोदयचम्पूः १८.१३

२. आयुः कर्म समुच्छेदात्परमं सौक्ष्यमाश्रिताः । - तत्वार्थसारः ८.३९

३. आयुः कर्मानुभावेन प्राप्तकालो विपद्यते । - पद्मनन्दिपञ्चविंशतिः ५२.६६

४. आयुरेव निजत्राणकारणम्,

तत्क्षये भवति सर्वथा क्षयः । - हरिवंशुपुराणम् ६३.६९

५. आयुर्नित्यं यमाक्रान्तम् । - वीरवर्धमानचरितम् ११.५

६. घटिका जलधारेव गलत्यायुः स्थितिर्द्रुतम् । - आदिपुराणम् १७.१६-३७४

७. प्रतीक्षते हि तत्कालं मृत्युः कर्मप्रचोदितः । - पद्मनन्दिपञ्चविंशतिः ४४.१००