जैनदर्शनसूक्तयः (गतिः)

<poem> १. उपर्यधरतां यान्ति जीवाः कर्मवशं गताः । - पद्मपुराणम् १०९.६९

२. गतयो भिन्नवर्त्मनिः कर्मभेदेन देहिनाम् । - पद्मपुराणम् ७५.२४०

३. चित्रा हि परिणामवशाद् गतिः । - हरिवंशपुराणम् १८.१२४

४. योनिं यामश्नुते जन्तुस्तत्रैव रतिमेतिः सः । - पद्मपुराणम् ७७.६८

५. मरणे या मतिर्यस्य

सा गतिर्भवति ध्रुवम् । - मदनपराजयः १.१६