जैनदर्शनसूक्तयः (दम्भः)

<Poem> १. किं व्रतेन तपोभिर्वा,दम्भश्चेन्न निराकृतम् । - अध्यात्मसारः ३.४P

२. किमादर्शेन किं दीपैर्ग्रद्यान्ह्यं न दृशोर्गतम् । - आचारसारः ३.४

३. दम्भो मुक्तिलतावह्निर्दम्भो राहुः क्रियाविधौः दौर्भाग्यकारणं दम्भो दम्भोऽध्यात्मसुखार्गला । - अध्यात्मसारः ३.१

४. सुत्यजं रसलाम्पट्सयं सुत्यजं देहभूषणम् । सुत्यजाः कामभोगाश्च दुस्त्यजं दम्भसेवनम् । - अ० ससा० ३.६