जैनदर्शनसूक्तयः (द्यूतम्)

१. द्यूतमेव जनानां स्याच्छत्रुः सर्वापहारकः । - श्रावकधर्मप्रदीपः ३.७८
२. द्यूतसमं पापं न भूतं न भविष्यति । - पांडवपुराणम् १६.११९
३. द्यूतेन याति निः शेषयशो लोकापवादतः । - पांडवपुराणम् १६.११६
४. द्यूते हिंसानृतस्तेयलोभमायामयेजनम् । - सागारधर्मामृतम् २.१७
५. प्रसिद्धं द्यूतकर्मेदं सद्यो बन्धकरं स्मृतम् । - लाटिसंहिता २.११५
६. सर्वानर्थकरं द्यूतम् । - पांडवपुराणम् २६.११७