युद्धे पराजितः मनुष्यः मुखे तृणं गृहीत्वा शत्रोः शरणं गच्छति । मम अभिमानः तृणसमान इति सः द्योतयति । एवं व्यवहारेऽपि अन्तिमम् उपायम् अप्राप्य यदा आत्मसमर्पणं करोति तदा एतस्य प्रवृत्तिर्भवति ।

"https://sa.wikiquote.org/w/index.php?title=तृस्णाभक्षणन्यायः&oldid=10042" इत्यस्माद् प्रतिप्राप्तम्