दग्धेन्धनवह्रिन्यायः

इन्धनसमाप्तेः अनन्तरं स्वयमेव अग्निः शाम्यति । दग्धुं पुनः किमपि अन्यद् अवशिष्टं न भवति । तथैव चित्तवृत्तीनां क्षयानन्तरं मनः शुद्धसत्त्वे उपशाम्यति इति अनेन बोध्यते ।

दग्धदहनन्यायेन यावदप्राप्तं तावद् निधीयते – काव्यप्रकाश -५