द्व्यक्षरस्तु भवेन्मृत्युः...

सुभाषितम्

द्व्यक्षरस्तु भवेन्मृत्युः त्र्यक्षरं ब्रह्म शाश्वतम् ।
ममेति तु भवेन्मृत्युः न ममेति च शाश्वतम् ॥

महाभारतम्-शान्तिपर्व २४/२२

dvyakṣarastu bhavenmṛtyuḥ tryakṣaraṃ brahma śāśvatam
mameti ca bhavenmṛtyurna mameti ca śāśvatam

पदच्छेदः

द्व्यक्षरः, तु, भवेत्, मृत्युः, त्र्यक्षरं, ब्रह्म, शाश्वतम्, मम, इति, तु भवेत्, मृत्युः, न, मम, इति, च, शाश्वतम् ।


तात्पर्यम्

'मम' इत्येतत् अक्षरद्वयं मृत्युकारकं भवति । 'न मम' इत्येतत् अक्षरत्रयं शाश्वतगतिं प्रापयति ।


आङ्ग्लार्थः

The two letter word ( मम mine) is certain death. The three letter word ( न मम not mine) is path to eternal Brahma.