धेनुः इत्यस्य शब्दस्य सामान्यतः तावत् गौः इत्येव अर्थः । परन्तु अश्वधेनुः इति शब्दे किशोरशब्दस्य योजनेन अश्वा इति अर्थो भवति । अर्थपरिवर्तनस्य कारणमत्र अश्वशब्द्प्रयोगः । न्यायोऽयं केषाञ्चन एतादृशानां समासानाम् प्रयोगं सूचयति ।

यथा – जैमिनिमीमांसासूत्रम् ७-४-७

तुल्यः – कृष्णकिशोरा धेनुः

"https://sa.wikiquote.org/w/index.php?title=धेनुकिशोरन्यायः&oldid=10408" इत्यस्माद् प्रतिप्राप्तम्