एकदा नारिकेलवृक्षस्य उपरि स्थितं वत्सम् एकं पृष्टवान् – त्वं किमर्थं नारिकेलवृक्षम् अधिरुढः इति । तत् श्रुत्वा वत्सेन समाधानं दत्तं –तृणभक्षणार्थम् अहं नारिकेलवृक्षम् अधिरुढः इति । एवम् अशक्यघटनानां वर्णने अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=नारिकेलतृणन्यायः&oldid=10338" इत्यस्माद् प्रतिप्राप्तम्