पनसोदुम्बुरादिवदिति न्यायः

क्वचित् अरजस्वलायामपि गर्भोत्पत्तिः दृश्यते । क्वचित् विपरीतम् । क्वचित् रजोदर्शनं प्रकटं भवति क्वचित् च अप्रकटम् । एवं पनसस्य पत्राणि न दृष्टानि चेदपि पनसफलानि भवन्ति । एवं सृष्टेः विपरीतघटनाः सूचयितुम् अस्य प्रयोगो भवति । सा. ५५४