कस्मिंश्चित् प्रदेशे दशजनाः आसन् तत्र चत्वारः पुरुषाः इत्युक्ते परिशेषन्यायेन अपराः षट् स्त्रियः इति स्वयं बुध्यते खलु । एवं कस्यचिद् भागस्य एकांशज्ञानेन परिशेषन्यायेन अपरांशज्ञानमपि भवति इत्यर्थे अस्य प्रयोगो भवति ।

(प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः । स द्विविधः विधिमुखः निषेधमुखश्च । तत्राद्यो यथा चैत्रमैत्रयोरयं चैत्र इत्युक्ते अन्यस्मिन् मैत्रप्रमा । द्वितीयो यथा नायं चैत्र इत्युक्ते तस्मिन् मैत्रप्रमा । इयम् अनुमानजन्या ।.)

(झ्लकीकरन्यायकोशे पृष्ठे ४८४)

"https://sa.wikiquote.org/w/index.php?title=परिशेषन्यायः&oldid=10355" इत्यस्माद् प्रतिप्राप्तम्