चित्रकाव्यम्

भूरिभिर्भारिभिर्भीराभूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥


वैशिष्ट्यम्

अस्मिन् श्लोके भ र इत्येतत् वर्णद्वयमात्रम् उपयुक्तम् ।


अर्थः

निर्भयः गजः यः स्वस्य महतः भारात् भूमेः भारभूतः आसीत्, यस्य ध्वनिः दुन्दुभायते, यः घनमेघः इव आसीत्, तेन शत्रुगजः आक्रान्तः ।



"https://sa.wikiquote.org/w/index.php?title=भूरिभिर्भारि...&oldid=14854" इत्यस्माद् प्रतिप्राप्तम्