भूमौ जले च शैत्यं स्वभावतः भवति । अग्नेः संयोगेन तत्रैव उष्णत्वं जायते । एवं क्वचित् कश्चित् धर्मः आरोपितः भवति चेदपि सः नित्यः न भवतीति भावः ।

यथा – उष्णत्वमग्न्यातपसंप्रयोगात्

शैत्यं हि यत् सा प्रकृतिर्जलस्य । रघुवंशे ५.५४

तुल्यौ – जलौष्ण्यन्यायः, वायुशैत्योष्ण्यन्यायः

"https://sa.wikiquote.org/w/index.php?title=भूशैत्योष्णन्यायः&oldid=10654" इत्यस्माद् प्रतिप्राप्तम्