मृत्तिकातः कमपि कीटविशेषम् उपरि आनयति भृङ्गः । सर्वदा तस्य कीटस्य कर्णयोः झेङ्कारं कृत्वा तम् आत्मसदृशं करोति । एवं गुरुरपि सततोपदेशेन शिष्यम् आत्मसदृशं करोतीति भावः ।

"https://sa.wikiquote.org/w/index.php?title=भृङ्गकीटन्यायः&oldid=11597" इत्यस्माद् प्रतिप्राप्तम्