व्याकरणॆ भू- इत्यादिधातूनाम् उपसर्गयोजनेन विभिन्नाः अर्थाः भवन्ति इति प्रतिपाद्यते । एवमेव एकमेव ब्रह्म विभिन्नैः उपाधिभिः युक्तं सत् भिन्नम् इव भासते ।

प्र भू- प्रभवति, अनु भू- अनुभवति, परि भू- परिभवति, सं भू- संभवति

"https://sa.wikiquote.org/w/index.php?title=भ्वादिन्यायः&oldid=10662" इत्यस्माद् प्रतिप्राप्तम्