मोहनदास करमचंद गांधी

(महात्मा गांधी इत्यस्मात् पुनर्निर्दिष्टम्)

मोहन्दासः करम्चन्दः गान्धी (महात्मा गांधी) (1869-1948)-- तस्य जन्म गुजरातस्य पोरबन्दर नामके नगरे अभवत. तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथ ठाकुर: तम् महात्मा इति शब्देन सम्बोधितवान्. तत: पश्चात् सर्वे भारतीया: तम् महात्मा गान्धी इति संज्ञया व्यवहरन्ति.

मोहनदास करमचन्द गान्धी

गान्धीमहोदय: सत्यम् अहिंसाम् च प्रति दृढव्रत: आसीत् । स:वैदेशिकानाम् शासनम् मूलेन उच्छेतुम् भारतमातुश्‍च स्वतन्त्रतायै दृढाम् प्रतिज्ञाम् अकरोत् ।

  • यात परिवर्तनाम त्वं संसरे द्राशतुम इच्छसि

तट परिवर्तनाम भव।

  • ममानुमत्या विना न कोऽपि मामपराद्धुं अर्हति।
  • मम जीवन मम सन्देश अस्ति।
  • शुद्धस्नेहाय न किमपि असम्भव अस्ति।
  • सेर्ष्यम् कारणमेभ्यः न प्रतीक्षते।
  • एकः सत्यस्य नर एकः पालनस्य नर अपि भवनीय।
  • स्वलाभबुद्धि नभोदृष्टि अस्ति।
  • अहिंसा मम श्रुद्धः प्रथम लेख अस्ति। एतद मम मतान्तरस्य परम लेख अपि अस्ति।
  • अन्तः याथार्थ्य, तत्र इव बहु धर्मा यति व्यक्तयः अस्ति।

बाह्यसंबन्धनानि सम्पाद्यताम्


"https://sa.wikiquote.org/w/index.php?title=मोहनदास_करमचंद_गांधी&oldid=2466" इत्यस्माद् प्रतिप्राप्तम्