महाभारतसूक्तयः(वर्णसंकरः)

योनि संकलुषे जातं नानाभावसमन्वितम्।
कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता॥ अनु. ४८/४०॥

अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम्॥ अनु. ४८/४१॥

पित्र्यं वा भजते शीलं मातृजं वा तथोभयम्।
न कथंचन संकीर्णः प्रकृतिं स्वां नियच्छति॥ अनु. ४८/४२॥

कुले स्रोतसि संच्छन्ने यस्य स्याद् योनिसंकरः।
संश्रयत्येव तच्छीलं नरोऽल्यमथवा बहु॥ अनु. ४८/४४॥

नानावृत्तेषु भूतेषु नानाकर्मरतेषु च।
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते॥ अनु. ४८/४६॥

शरीरमिह सत्त्वेन न तस्य परिकृष्यते।
ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते॥ अनु. ४८/४७॥

ज्यायांसमपि शीलेन विहीनं नैव पूजयेत्।
अपि शूद्रं च धर्मज्ञं सद्वृत्तमभिपूजयेत्॥ अनु. ४८/४८॥

आत्मानमाख्याति हि कर्मभिर्नरः सुशीलचारित्रकुलैः शुभाशुभैः।
प्रणष्टमप्याशु कुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मतः॥ अनु. ४८/४९॥

यदीदमेकवर्णं स्याज्जगत् सर्वं विनश्यति।
सहैव देवि वर्णानि चत्वारि विहितान्यतः॥ अनु. १४१/२९-३० दा. पा.॥