महाभारतसूक्तयः(विदुरः)

माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः।
महाबुद्धिर्महायोगी महात्मा सुमहामनाः॥ आश्रमवास. २८/१२॥

बृहस्पतिर्वा देवेषु शुक्रो वाप्यसुरेषु च।
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः॥ आश्रमवास. २८/१३॥

नियोगाद् ब्रह्मणः पूर्वं मया स्वेन बलेन च।
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः॥ आश्रमवास. २८/१५॥

भ्राता तव महाराज देवदेवः सनातनः।
धारणान्मनसा ध्यानाद् यं धर्मं कवयो विदुः॥ आश्रमवास. २८/१६॥

येन योगबलाज्जातः कुरुराजो युधिष्ठिरः।
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना॥ आश्रमवास. २८/१८॥

यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः।
स एष राजन् दृश्यस्ते पाण्डवः प्रेष्यवत् स्थितः॥ आश्रमवास. २८/२१॥