महाभारतसूक्तयः(वियोगः)

सर्वे क्षयान्ताः निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥ स्त्री. २/३॥

यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद् भूतसमागमः॥ शान्ति. २८/३६; शान्ति.१७४/१५॥

नैवास्य कश्चिद् भविता नायं भवति कस्यचित्।

पथि संगतमेवदं दारबन्धुसुहृज्जनैः॥ शान्ति. २८/३९॥

अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ।
पथि संगतमेवैतद् भ्राता माता पिता सखा॥ शान्ति. २८/४१॥

नायमत्यन्तसंवासो लभ्यते जातु केनचित्।
अपि स्वेन शरीरेण किमुतान्येन केनचित्॥ शान्ति. २८/५२॥

क्व नु तेऽद्य पिता राजन् क्व नु तेऽद्य पितामहः।
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽनघ॥ शान्ति. २८/५३॥

संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते॥ शान्ति. १५३/९॥

एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा।
तेषां स्नेहो न कर्तव्यो विप्रयोगो ध्रुवो हि तैः॥ शान्ति. १७४/१६॥