महाभारतसूक्तयः(वृद्धाप्यम्)

जरायां बहवो दोषाः पानभोजनकारिताः॥ आदि. ८४/५॥

सितश्मश्रुर्निरानन्दो जरया शिथिलीकृतः।
वलीसंगत गात्रस्तु दुर्दर्शो दुर्बलः कृशः॥ आदि. ८४/६॥

अशक्तः कार्यकरणे परिभूतः स यौवतैः।
सहोपजीविभिश्चैव तां जरां नाभिकामये॥ आदि. ८४/७॥

न कामये जरां तात कामभोगप्रणाशिनीम्।
बलरूपान्तकरणीं बुद्धि प्राण प्रणाशिनीम्॥ आदि. ८४/१२॥

न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्।
वाक्सङ्गश्चास्य भवति तां जरां नाभिकामये॥ आदि. ८४/१९॥

जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा।
न जुहोति च कालेऽग्निं तां जरां नाभिकामये॥ आदि. ८४/२४॥

श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम्।
न त्वेव ह्यतिवृद्धानां पुनर्बाला हि ते मताः॥ उद्योग.१६८/२६॥

व्यक्तं हि जीर्यमाणोऽपि बुद्धिं जरयते नरः॥ द्रोण. १४३/१६॥

न क्श्चिज्जात्वतिक्रामेज्जरामृत्यू हि मानवः॥ शान्ति. २८/१५॥

जरामृत्यू हि भूतानां खादितारौ वृकाविव।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि॥ शान्ति. २८/१४॥

संनिमज्जेज्जगदिदं गम्भीरे कालसागरे।
जरामृत्युमहाग्राहे न कश्चिदवबुध्यते॥ शान्ति. २८/४४॥

पुरा जरा कलेवरं विजर्जरीकरोति ते।
बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम्॥ शान्ति. ३२१/४१॥

नैतदस्ति महाभागे जरामृत्युनिवर्तनम्।
सर्वलोकेषु जानीहि मोक्षादन्यत्र भामिनी॥ अनु. १४५ दा. पा. अ. XIV॥

न धनेन न राज्येन नाग्य्रेण तपसापि वा।
मरणं नातितरते विना मुक्त्या शरीरिणः॥ अनु. १४५ दा. पा. अ. XIV॥

ऎश्वर्यं धनधान्यं च विद्यालाभस्तपस्तथा।
रसायनप्रयोगो वा न तरन्ति जरान्तकौ॥ अनु. १४५ दा. पा. अ. XIV॥

मरणं हि शरीरस्य नियतं ध्रुवमेव च।
तिष्ठन्नपि क्षणं सर्वः कालस्यैति वशं पुनः॥ अनु. १४५ दा. पा. अ. XIV॥