महाभारतसूक्तयः(वैश्यः)

वैश्योऽधिगम्य वित्तानि ब्रह्मकर्माणि कारयेत्॥ विराट. ५०/६॥

वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन् पालयन्नप्रमत्तः॥ उद्योग. २९/२५॥

दानातिथ्य क्रियाधर्मै यान्ति वैश्याश्च सद्गतिम्॥ वन. १५०/५१॥

कृषिश्च पाशुपाल्यं च विशां दानं च धर्मतः॥ कर्ण. ३२/४७॥

अदक्षो निन्द्यते वैश्यः॥ सौप्तिक. ३/२०॥

गोभ्योर्वृत्ति समास्थाय पीताः कृष्युपजीविनः।
स्वधर्मान् नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः॥ शान्ति. १८८/१२॥

वणिज्या पशुरक्षा च कृष्यादानरतिः शुचिः।
वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः॥ शान्ति. १८९/६॥

तथैव देवि वैश्याश्च लोकयात्राहिताः स्मृताः।
अन्ये तानुपजीवन्ति प्रत्यक्षफलदा हि ते॥ अनु. १४१ दा. पा.॥