महाभारतसूक्तयः(श्रद्धा)

श्रद्धा वैवस्वती सेयं सूर्यस्य दुहिता द्विज।
सावित्री प्रसवित्री च बहिर्वाङ्मनसी ततः॥ शान्ति. २६४/८॥

वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत।
श्रद्धावृद्धं वाड्मनसी न कर्म त्रातुमर्हति॥ शान्ति. २६४/९॥

श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत्।
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः॥ शान्ति. २६४/१३॥

अश्रद्धा परमं पापं श्रद्धा पापप्रमोचिनी।
जहाति पापं श्रद्धावान् सर्पो जीर्णमिव त्वचम्॥ शान्ति. २६४/१५॥

ज्यायसी या पवित्राणां निवृत्तिः श्रद्ध्या सह।
निवृत्तशीलदोषो यः श्रद्धावान् पूत एव सः॥ शान्ति. २६४/१६॥

किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ शान्ति. २६४/१७॥

दैवगुह्येषु चान्येषु हेतुर्देवि निरर्थकः॥ अनु. १४५ दा. पा. अ. IX॥