महाभारतसूक्तयः(सहनशीलता)

यः परोषां नरो नित्यमतिवादां स्तितिक्षते ।
देवयानि विजानीह तेन सर्वमिदं जितम् ॥ आधि ७९/१

सदा सुचेतः सहते नरस्येहाल्यमेधसः ॥ शान्ति ११४/२

टिट्टिभं विपरीतं स आचष्टे वृत्तचेष्टया ।
मयूर इव कौपीनं नृत्यं संदर्शयन्निव ॥ शान्ति ११४/१०

यस्यावाच्यं न लोकेऽस्ति नाकार्यं चापि किंचन ।
वाचं तेन न संदध्याच्छुचिः संशिलष्टकर्मणा ॥ शान्ति ११४/११