महाभारतसूक्तयः(स्त्रीस्वभावः)

ईप्सितश्च गुणः स्त्रीणामोकस्या बहुभर्तृता ॥ आदि २०१/८

न हि भार्येऽति विश्वासः कार्यः पुंसः कथंचन ।
न हि कार्यमनुध्याति नारी पुत्रवति सति ॥ आदि २३२/३१

सुसान्त्विता ह्यासति स्त्री जहाति ॥ सभा ६४/११

स्त्रीस्वाभावश्चलो लोके । वन ७१/६

को जातु परभावं हि नारीं व्यालिमिव स्थिताम् ।
वासयेत् गृहे जानन् स्त्रीणां दोषो महात्ययः ॥ उद्योग् १७८/४५

स्त्रियस्स्त्वाशङ्किताः पापा नोपगम्या विजानता ।
रजसा ता विशुश्यन्ते भस्मना भाजनं यथा ॥ शान्ति ३५/३०

तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन् ।
संसारतन्त्रवाहिन्यस्तर बुद्ध्येत योषितः ॥ शान्ति २१३/७

प्रकृत्या क्षेर भूतास्ता नराः क्षेत्रज्ञलक्षणाः ।
तसमदेवाविशेषेण नरोऽतियाद् विशेषतः ॥ शान्ति २१३/८

कृत्या ह्योता घोररूपा मोहयन्त्याविचक्षणान् ।
रजस्यन्तर्हिता मूर्तिन्द्रियाणां सनातनानी ॥ शान्ति २१३/९

मृदुत्वं च तनुत्वं च विकलत्वं तथैव च ।
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्वार्थदर्शिभिः ॥ अनुशासन् १२/१४

नातः परं हि नारीणां विद्यते च कदाचन ।
यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥ अनुशासन् १९/८६

आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥ अनुशासन् १९/८७

प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ।
सहस्त्रे किल नारीणां प्राप्येतैका कदाचन ॥ अनुशासन् १९/९२

तथा सतसहस्त्रेषु यदि काचित् पतिव्रता ।
नैता जानन्ति पितरं न कुलं न च मातरं ॥ अनुशासन् १९/९३

न भ्रातृन् न च भर्तारं न च पुत्रान् न देवरान् ।
लीलायन्त्यः कुलं ध्नन्ति कुलानीव सरिद्वारः ॥ अनुशासन् १९/९४

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्राश्च स्थाविरे काले नास्ति स्त्रीणां स्वतन्त्रता ॥ अनुशासन् २०/२१; ४६/१४

द्यावापृथिव्योर्यत्रौषा काम्या ब्रह्मणसत्तम् ॥ अनुशासन् २१/३

स्थविराणमपि स्त्रीणां बाधते मैतुनज्वरः ॥ अनुशासन् २१/५

कुलिना रूपवत्यश्च नथावत्यश्च योषितः ।
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥ अनुशासन् ३८/११

समाज्ञातानृद्धिमतः प्रतिरूपान् वशे स्थितान् ।
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितम् ॥ अनुशासन् ३८/१२

स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवच्छन्ति योषितः ।। अनुशासन् ३८/१५

यदि पुंसां गतिब्रह्मन् कथंचिन्नोपपद्यते ।
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥ अनुशासन् ३८/२२

दृष्टैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियाः ॥ अनुशासन् ३८/२६

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ अनुशासन् ३८/२५

न कामभोगान् विपुलान् नालंकारान् न संश्रयान् ।
तथैव बहु मन्यते यथा रत्यामनुग्रहम् ॥ अनुशासन् ३८/२८

अन्तकः पवनो मृत्युः पातालं वडवामुखम् ।
क्षुरधारा विषं सपो वह्रिरित्येकतः स्त्रियः ॥ अनुशासन् ३८/२९

यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा ।
यतः पुमांसः प्रमदाश्च निर्मितास्तदैव दोषाः प्र्मदासु नारद ॥ अनुशासन् ३८/३०

एता हि रममाणास्तु वञ्चयन्तीह मानवान् ।
न चासां मुच्यते कश्चित् पुरुषो हस्तमागतः ॥ अनुशासन् ३९/५

गावो नवतृणानीव गृह्णन्त्येता नवं नवम् ॥ अनुशासन् ३९/६

हसन्तं प्र्हसन्त्येता रुदन्तं प्ररुदन्ति च ।
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ॥ अनुशासन् ३९/७

अविद्वासंमलं लोके विद्वांसमपि वा पुनः ।
नयन्ति ह्यपथं नार्यः कामक्रोधवशानुगम् ॥ अनुशासन् ४८/३७

स्वाभावश्चैव नारीणां नराणामिह दूषणम् ।
अत्यर्थं न प्रसज्जन्ते प्रमदासु विपशितः ॥ अनुशासन् ४८/३८

स्त्रियश्चैव विशेषण स्त्रीजनस्य गतिः परा ॥ अनुशासन् १४६/१०

प्रमोदोक्तं तु यत् किंचित् तत् स्त्रीषु बहु मन्यते ॥ अनुशासन् १४६/११-१२ दा०पा०

स्त्री च भूतेश सततं स्त्रियमेवानुधावति ॥ अनुशासन् १४६/१६