महाभारतसूक्तयः(स्वर्गः)

सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु ।
त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ।।अनुशासन् १४४/९

परस्वे निर्ममो नित्यं परदारविवर्जकाः ।
धर्मलब्धान्नभोक्तरस्ते नराः स्व्सर्गगामिनः ॥अनुशासन् १४४/१०

मातृवत् स्वसृवच्चैव नित्यं दुहितृवच्च ये ।
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ अनुशासन् १४४/११

स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च ।
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिन्ः ॥अनुशासन् १४४/१२

दानधर्मतपोयुक्तः शीलशौचदयात्मकः ।।अनउशासन् १४४/१६

वृत्यर्थं धर्महेतोर्वा सेवितच्यः सदा नरैः ।
स्व्सस्र्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥अनुशासन् १४४/१७

आत्महेतोः परार्थे वा नर्म हास्याश्रयात् तथा ।
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/१९

श्लक्षणां वार्णीं निराबाधां मधुरां पापवर्जिताम् ।
स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/२०

शाठप्रलापाद् विरता विरुद्धपरिवर्जकाः ।
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ अनुशासन् १४४/२५

न कोपाद् व्याहरन्ते ये वाचं हृदयदारणीम् ।
सान्त्वं वदन्ति क्रुद्धाऽपि ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/२६

ग्रामे गृहे वा ये द्रव्यं पारक्यं विजने स्थितम् ।
नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/३२

तथैव परदारान् ये कामवृत्तान् रहोगतान् ।
मनसापि न्न हिंसानि ते नराः स्व्सरगामिनः ॥ अनुशासन् १४४/३३

श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः ।
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/३७

न्यायोपेता गुणोपेता देवद्विजपराः सदा ।
समुत्थानमनुप्राप्तास्ते नराः स्वर्गगामिनः ॥अनुशासन् १४४/३९

निरयं याति हिंसात्मा याति स्वर्गमहिंसकः ॥ अनुशासन् १४४/५३

स्वर्ग द्वारं सुसूक्ष्मं हि नरैर्मोहात्र दृश्यते ॥ आश्व ९०/९४

स्वर्गार्गलं लोभबीजं रागगुप्तं दुरासदम् ।
तं तु पश्यन्ति पुरुषा जितक्रॊधा जितेन्द्रियः ॥आश्व ९०/९५

क्रोधाद् दानफलं हन्ति लोभात् स्वर्गं न गच्छति ।
न्यायवृत्तिर्हि तपसा दानवीत् स्वर्गमश्नुते ॥ आश्व ९०/१०२

दानेन तपसा चव सत्येन च दमेन च ।
ये धर्ममनुवर्तते ते नराः स्वर्गगामिनः ॥ आश्व९२ दा० पा० अ XI

सुश्रूषयाप्युपाध्यायाच्छ्रुतमादाय पाण्डव ।
ये प्रतिग्रहनिस्नेहास्ते नराः स्वर्गगामिनः ॥आश्व ९२ दा० पा० अ XI

मधुमांसासवेभ्यस्तु निवृत्ता व्रतिनस्तु ये ।
परदारनिवृत्त ये ते नराः स्वर्गगामिनः ॥ आश्व ९२ दा० पा० अ XI

मातर्ं पितरं चव शुश्रूषन्तिन्च ये नरा: ।
भ्रातृणामपि सस्नेहास्ते नराः स्वर्गगामिनः ॥ आश्व ९२ दा० पा० अ XI

वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः ।
कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः ॥आस्व ९२ दा० पा० अ XI