महाभारतसूक्तयः (पतिव्रता स्त्री)

पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे॥ वन.२०५/५॥

निरुध्द्य चेन्द्रियग्रामं मनःसंरुध्य चानघ॥ वन.२०५/६॥

पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः।
भगवन् दुष्करं त्वेतत् प्रतिभाति मम प्रभो॥ वन.२०५/७॥

मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विज।
स्त्रीणां धर्मात् सुघोराध्दि नान्यं पश्यामि दुष्करम्॥ वन.२०५/८॥

एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत।
कुक्षिणा दश मासांश्च गर्भं संधारयन्ति याः॥ वन.२०५/१०॥

पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः॥ वन.२३३/३७॥

न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम्।
न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम्॥ वन.२९७/५३॥

भर्तारमनुरुन्धन्त्यः क्लीश्यन्ते वीर पत्नयः॥ विराट.१६/४१॥

साध्वी कुलं वर्धयति साध्वी पुष्टिर्गृहे परा।
साध्वी लक्ष्मी रतिः साक्षात् प्रतिष्ठा संततिस्तथा॥ अनु.२२ दा.पा.॥

पतिव्रतानां नारीणां प्रणामं प्रकरोम्यहम्॥ अनु.९६ दा.पा.॥

अहितानि च वाक्यानि सर्वाणि परुषाणि च।
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवन्॥ अनु.१२३/९॥

देवतानां पितॄणां च ब्राह्मणानां च पूजने।
अप्रमत्ता सदा युक्ता श्वश्रूश्वसुरवर्तिनी॥ अनु.१२३/१०॥

पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम्।
अद्वारि न च तिष्ठासि चिरं न कथयामि च॥ अनु.१२३/११॥

असद् वा हसितं किंचिदहितं वापि कर्मणा।
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा॥ अनु.१२३/१२॥

अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्।
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि॥ अनु.१२३/१७॥

नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा।
गुप्तगुह्या सदा चास्मि सुसम्मृष्टनिवेशना॥ अनु.१२३/१९॥

सुस्वभावा सुवचना सुवृत्ता सुखदर्शना।
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी॥ अनु.१४६/३५॥

सा भवेद् धर्मपरमा सा भवेद् धर्मभागिनी।
देववत् सततं साध्वी या भर्तारं प्रपश्यति॥ अनु.१४६/३६॥

परुषाण्यपि चोक्ता या दृष्टा दुष्टेन चक्षुषा।
सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता॥ अनु.१४६/४२॥

दरिद्रं व्याधितं दीनमध्वना परिकर्शितम्।
पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी॥ अनु.१४६/४४॥

या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत्।
पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी॥ अनु.१४६/४५॥

शुश्रूषां परिचर्यां च करोत्यविमनाः सदा।
सुप्रतीता विनीता च सा नारी धर्मभागिनी॥ अनु.१४६/४६॥

न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा।
स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी॥ अनु.१४६/४७॥

कल्योत्थानरतिर्नित्यं गृहशुश्रूषणे रता।
सुसम्मृष्टक्षया चैव गोशकृत्कृतलेपना॥ अनु.१४६/४८॥

अग्निकार्यपरानित्यं सदा पुष्पबलिप्रदा।
देवतातिथिभृत्यानां निर्वाप्य पतिना सह॥ अनु.१४६/४९॥

शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि।
तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते॥ अनु.१४६/५०॥

श्वश्रूश्वशुरयोः पादौ जोषयन्ती गुणान्विता।
मातापितृपरा नित्यं या नारी सा तपोधना॥ अनु.१४६/५१॥

ब्राह्मणान् दुर्बलानाथान् दीनान्धकृपणांस्तथा।
बिभर्त्यन्नेन या नारी सा पतिव्रत भागिनी॥ अनु.१४६/५२॥