महाभारतसूक्तयः (पुत्री)

<poem> आत्मा पुत्रः सखा भार्या कृच्छं तु दुहिता किल॥ आदि. १५८/११॥

धिक् खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम्। नराणां मृदुसत्त्वानां कुले कन्याप्ररोहणम्॥ उद्योग. ९१/१५॥

मातुः कुलं पितृकुलं यत्र चैव प्रदीयते। कुलत्रयं संशयितं कुरुते कन्यका सताम्॥ उद्योग. ९७/१६॥ <poem>