महाभारतसूक्तयः (प्रकीर्णः)

को हि ततैव भुक्त्वान्नं भाजनं भेत्तुमर्हति ।
मन्यमानः कुले जातामात्मानं पुरुषः ॥ आदि २१९/२७

कथं हि सिरसो मध्ये कृतं तेन पदं मम ।
मर्षयिष्यामि गोविन्द पादस्पर्शमिवओरगः ॥ आदि २१९/३०

सुबद्धस्यापि भारस्य पूर्वबन्धः श्लयायते ॥ आदि २२०/१७

समाकुलेषु ज्ञानेषु न बुद्धिक्रुतमेव तत् ॥ आदि २२०/१२

प्राज्ञः शूरो बहूनां हि भवत्येको न शंशयः ॥ आदि २३१/३

विजयो मन्त्रमूलो हि राज्ञो भवति भारत ॥ सभा ५/२७

पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं परम् ॥ सभा ५३५

ष्डनार्था महाराज कच्चित् ते पृष्ठ्तः कृता ।
निद्राऽऽलस्यं भयं क्रोधोऽमार्दं दीर्घसूत्रता ॥ सभा ५/१२६

कृष्णे नयो मयि बलं जयः पार्थे धनज्जये ॥ सभा १५/१३

नयो जयो बलं चैव त्रिक्रमे सिद्धिमेष्यति ॥ सभा २०/२०

किं वोद्य प्रसमीक्षितम् ॥ सभा २१/४६

अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहान् ।
प्रव्सिश्यन्ति नरा धीरा द्वाराण्येतानि धर्मतः ॥ सभा २१/५३

सतां समय एष हि ॥ सभा २२/२

उअस्यां यस्यामवस्थायां यद् यत् कर्म करोति यः ।
तस्यां तस्यामवस्थायां तत् फलं समवाप्नुयात् ॥ सभा २२/१३

अहिंस्यां प्रमदामाहुः सर्वधर्मेषु पार्थिव ॥ सभा २२/३६ दा० पा०

श्रेयसा निर्जितं वरम् ॥ सभा २३/७

अर्धमश्च परो राजन् पारुष्यं च निरर्थकं ॥ सभा ३८/२

कर्मणां गहनां गतिम् ॥ सभा ३८/२९ दा० पा०

स्त्रीषु गोषु न शस्त्राणि पातयेद् ब्राह्मणेषु च ।
यस्य चाननानि भुञ्जीत यत्र च स्यात् प्रतिश्रयः ॥ सभा ४१/१३

न गाथागाथिनां शास्ति बहु चेदपि गीयते ॥ सभा ४१/१८

आत्मनिन्दाऽऽत्मपूजा च परनिन्दा परस्तवः ।
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥ सभा ४४/२४

भेदमूलो हि विग्रः ॥ सभा ४६/२८

स्सन्तोषो वै श्रियं हन्ति ह्यभिमानं च भारत ।
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥ सभा ८९/१४

द्वेष्टा ह्यासुखमादत्ते यथैव निधनं तथा ॥ सस्भा ५४/१

अनार्यचरितं तात परस्वस्पृहणं भृशम् ।
स्वसन्तुष्टः स्स्वधर्मस्थो यः स वै सुखमेधते ॥ सभा ५४/६

विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान् नरः ।
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ॥ सभा ५४/८

यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः ।
स न जानाति शास्त्राथं दर्वी सूपरसानिव ॥ सभा ५५/१

परनेयोऽग्रणीर्यस्य स मार्गान् प्रति मुह्यति ।
पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ॥ सभा ५५/४

वृद्धिर्हि विक्रमः ॥ सभा ५५/१९

नारभेतान्यसामर्थ्यात् पुरुषः कार्यमात्मनः ।
मतिसाम्यं द्वोर्नास्ति कार्येषु कुरुनन्दन ॥ सभा ५६/८

यश्चितमन्वेति परस्य राजन् वीरः कविः स्वामवमन्य दृष्टिम् ।
नाषण् समुद्रे इव बालनेत्रामारुह्य घोरे व्यसने निर्मज्जेत् ॥ सभा ६३/४

यो बालादनुशास्तीह सोऽमित्रं तेन विन्दति ॥ सभा ६४/९

सुसान्त्विता ह्यस्यती स्त्री जहाति ॥ सभा ६४/११

न धर्मपर एव स्यात्र चार्थपरमो नरः ।
न कामपरमो वा स्यात् सर्वान् सेवेत सर्वदा ॥ वन ३३/३९

धर्म पूर्वं धनं मध्ये जघन्ये काममाचरेत् ।
अहन्यनुचरेदेवमेष शात्रकृतो विधिः ॥ वन ३३/४०

कामं पुर्वे धनं मध्ये जघन्ये धर्ममाचरेत् ।
वयस्यनुचरेदेवमेष शास्त्रकृतो मतः ॥ वन ३३/४१

विशिष्टया विशिष्टेन संगमो गुणवान् भवेत् ॥ वन ५३/३१

सर्वः सर्वं न जानाति स्सर्वज्ञॊ नास्ति कश्चन् ।
नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥ वन ७२/८

ये नाथवन्तोऽद्य भवन्ति लोके ते नात्मना कर्म समारभन्ते ॥ वन १२०/२

उताबलस्य बलवानुत बालस्य पण्डितः ।
उत वाविदुषॊ विद्ध्वान् पुत्रो जनक जायते ॥ वन १३४/३४

प्रियाः प्राणा हि देहिनाम् ॥ वन १७९/१०

ध्रुवं दिनादौ रजनी प्रणाशस्तथा क्षपादौ च दिन प्रणाशः ॥ वन २३६/२५

न हि साहसकर्तारः सुखमेधान्ति भारत ॥ वन २४६/२२

न शोकः शोचमानस्य विनिवर्तते कर्हिचित् ॥ वन २४९/३७

जीवन् भद्राणि पश्यति ॥ वन २५२/३९

सुखदुःखे हि पुरुषः पर्यायेणॊपसेवते ॥ वन २५९/१३

सुखमापतितं सेवेद् दुःखमापतितं वहेत् ॥ वन २५९/१५

अप्रदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः ।
मृते भ्र्तरि पुत्रश्च वाच्यो मातुररक्षितः ॥ स्वन २९३/३५

सकृदंशो निपतति सकृत् कन्या प्रदीयते ।
सकृदाह ददानीति त्रीण्येतानि सकृत् ॥ वन २९४/२६

मनसा निश्चयं कृत्वा ततो वाचभिधीयते ।
क्रियते कर्मणा प्रमाणं मे मनस्ततः ॥ वन २९४/२८

सुखं च दुःखं च भवाभवात्कम् ॥ वन २९५/१०

न शक्यते जीवितुमप्यकर्मणा ॥ विराट १०/६

अशक्तस्तु पुमाञ्छैलं न लङ्घयितुमर्हति ॥ विराट १४/५० दा० पा०

एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ॥ विराट १५/३

न तु केनचिदत्यन्तं कस्यचिध्दृयं क्वक्चित् ।
वेदितुं शक्यते नूनं तेन मां नावबुध्यसे ॥ विराट २४/२५

सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः ॥ विरट २६/२

न तु नीतिः सुनितस्य शक्यतेऽन्वेषितुं परैः ॥ विरट २९/९

पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन ॥ विराट ५५/२६

परवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः ॥ उद्योग ७/१७

निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ।
तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत् ॥ उद्योग २९/५५

प्रियाप्रिये सुखदुःखे च राजन् निन्दा प्रसंसे च भजन्त एव ।
परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव ॥ उद्योग ३२/२७

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ उद्योग ३९/२

प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ उद्योग ३९/३

अकीर्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधमाचरो हन्त्यलक्षणं ॥ उद्योग ३९/४२

परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया ।
परीक्षेत् कुलं राजन् भोजनाच्छादनेन च ॥ उद्योग ३९/४३

यत् सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते ।
कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥ उद्योग ३९/६०

दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च ।
न श्रीर्वसत्यदान्तेषु ये चोत्साह विवर्जिताः ॥ उद्योग ३९/६१

अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ उद्योग् ३९/७०

अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम् ।
निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ उद्योग् ३९/७६

अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असम्भोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ॥ उद्योग ३९/७७

मलं पृथिव्या बाह्लीकाः पुरुषस्यानृतं मलम् ।
कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ॥ उद्योग ३९/७९
न स्वप्नेन जयोन्निद्रां न कामेन जयेत् स्त्रियः ।
नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ उद्योग ३९/८१

यस्य दानजितं मित्रं शत्रोवो युधि निर्जिताः ।
अन्नपानजिता दाराः सफलं तस्य जीवितंम् ॥ उद्योग ३९/८२

अनृते च समुत्कर्षो राजगामि च पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ उद्योग ४०/३

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ उद्योग ४०/७

आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता ।
अपालनं हन्ति पशूंश्च रजन्नेकः क्रुद्धो ब्राह्मणॊ हन्ति राष्ट्रम् ॥ उद्योग ४०/८

आत्मा नदी भरत पुण्यतीर्थां सत्योदका धृतिकूला दयोर्मिः ।
तस्यां स्नातः पूयते पुण्यकर्मा पुण्योह्यात्मा नित्यमालोभ एव ॥ उद्योग ४०/२१

कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ उद्योग ४०/२२

विषमं न हि मन्यते प्राप्तं मधुदर्शिनः ॥ उद्योग ५१/२६

अनित्यमतयो लोके नराः पुरुषसत्तम् ॥ उद्योग ८०/६


श्रोता चार्थस्य विदुरस्त्वं च वक्त जनार्दन ।
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि ॥ उद्योग ८०/१८

परश्रया वासुदेव या जीवति धिगस्तु ताम् ॥ उद्योग ९०/७४

काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम् ॥ उद्योग ८९/७७

नहि जातु द्वयोबुद्धिः समा भवति कर्हिचित् ॥ उद्योग १५६/३

दूताः किमपराध्यन्ते यथोक्तस्यानुभाषिणः ॥ उद्योग १६२/३९

तैर्दत्तनप्रदायेभ्यो यो भुङ्क्ते स्तेन एव सः । भीष्म २७/१२; गीता ३/१२

भुञ्जते ते त्वधं पापा ये पचन्त्यात्मकारणात् ॥ भीष्म २७/१३; गीता ३/१३

प्रकृतिं यान्ति भूतानि निग्रः किं करिष्यति ॥ भीष्म २७/३३; गीता ३/३३

स्वधर्मे निधनं श्रेयः परधर्मो भयावह्ः ॥ भीष्म २७/३५; गीता ३/३५

निमित्तमात्रं भव सव्यसाचिन् ॥ भीष्म ३५/३३; गीता ११/३३

तपोऽभ्युदीर्णां तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः ॥ द्रोण २/१८

आशा बलवती राजन् ॥ द्रोण १०१/१२; कर्ण १०/३८

पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् ॥ कर्ण ९/१९

सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ ॥ कर्ण १६/२८

ब्राह्मणा ब्राह्मणाः सृष्टा मुखात् क्षत्रं च बाहुतः ॥ कर्ण ३२/४३

उरुभ्यामसृजत् वैश्याञ्शूद्रान् पद्मयामिति श्रुतिः ॥ कर्ण ३२/४४

संहता हि महाबलाः ॥ कर्ण ३४/७

सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः ।
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ॥ कर्ण ५४/४२

न कर्ण देशसामान्यात् सर्वः पापं निषेवते ।
यादृशः स्वस्वभावेन देवा अपि ना दृशाः ॥ कर्ण ४५/४६

घिगस्तु खलु मानुष्यं मानुषेषु परिग्रहे ।
यतो मूलानि दुःखानि सम्भवन्ति मुहुर्मुहुः ॥ स्त्री ८/६

तपोर्थीयं ब्राह्मणी धत्त गर्भं गौर्वोढारं धावितारं तुरङ्गी ।
शूद्रा दासं पशुपालं च वैश्या वधार्थीयं त्वद्विधा राजपुत्री ॥ स्त्री २६/५

तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् ।
त्यागेन सुखमाप्नोति सदा कौन्तेय तत्ववित् ॥ शान्ति १९/२६

एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् ।
कुलं हत्वा च राष्ट्र्ं च न तद् वृत्तोपघातकम् ॥ शान्ति ३३/३१


असंख्याता भविष्यन्ति भिक्षवो लिन्ङ्गनस्तथा ।
आश्रमाणां विकल्पाश्च निवृत्तेऽस्मिन् कृते युगे ॥ शान्ति ६५/२५

अशृण्वाणाः पुराणां धर्माणां पस्रमा गतिः ।
उत्पथं प्रतिपत्स्यन्ते काममन्युसमीरिताः ॥ शान्ति ६५/२६

पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ॥ शान्ति १४१/८२

छेतुमप्यागते छायां नोपसंहरते दुमः ।
अज्ञानप्रभवो मोहः पापाभ्यासात् प्रवर्तते ।
यदा प्राज्ञेषु रमते तदा सद्यः प्रणश्यति ॥ शान्ति १६३/११

विरुद्धानि हि शास्त्राणि ये पश्यन्ति कुरुद्वह ।
विधित्सा जायते तेषां तत्वज्ञान्निवर्तते ॥ शान्ति १६३/१२

कुलाञ्ज्ञानात् तथैश्वर्यान्मदो भवति देहिनाम् ।
एभिरेव तु विज्ञातैः स च सद्यः प्रणश्यति ॥ शान्ति १६३/१६

प्रतिकर्तुं न शक्ताये बलस्थायापकारिणे ।
असूया जायते तीव्रा कारुण्याद् विनिवर्तते ॥ शान्ति १६३/१९

कृपाणान् सततं दृष्ट्वा ततः संजायते कृपा ।
ध्र्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ॥ शान्ति १६३/२०

क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ।
धनैर्वाइश्यश्च् शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः ॥ शान्ति १६५/२०

व्यवसायं समाश्रित्य सहायान् योऽधिगच्छति ।
न तस्य कश्चिदारम्भः कदाचिद्वसीदति ॥ शान्ति २९८/४२

संशयात्मा विनश्यति ॥ भीष्म २८/४०: गीता ४/४०

एता हि मनुजव्यघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः ।
नासामस्ति प्रियो नाम मथुने सङ्गमेति यः ॥ अनु ४३/२३

नान्यः शक्ति स्त्रीलोकेऽस्मिन् रक्षितुं नृपयोषितां ॥ अनु ४३/२७

न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै ।
बलान्यतिबलं प्राप्य दुर्बलानि भवन्ति वै ॥ अनु ८५/१५

राजन् प्रतिग्रहो राज्ञां मध्वासादो विषोपमः ॥ अनु ९३/३१

अमृतं मनसः प्रीतिं सद्यस्तृप्तिं ददाति च ।
मनो ग्लापयते तीव्रं विषं गन्धेन सर्वशः ॥ अनु ९८/१८

ओषध्यो ह्यमृतं सर्वा विषं तेजोऽग्निसम्भवम् ॥ अनु ९८/१९

बुद्धिव्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ आश्व १७/७

बलवन्तो ह्यानियमा नियमा दुर्बलीयसाम् ॥ आश्व २२/२३