महाभारतसूक्तयः (भीष्मस्तवराजः)

हिरण्यवर्णं यं गर्भमदितेर्दैत्यनाशनम्।
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः॥ शान्ति ४७/३९॥

शुक्ले देवान् पितॄन् कृष्णे तर्पयत्यमृतेन यः।
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः॥ शान्ति ४७/४०॥

महतस्तमसः पारे पुरुषं ह्यतितेजसम्।
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः॥ शान्ति ४७/४१॥

यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे।
यं विप्रसंघा गायन्ति तस्मै वेदात्मने नमः॥ शान्ति ४७/४२॥

ॠग्यजुः सामधामानं दशार्धहविरात्मकम्।
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः॥ शान्ति ४७/४३॥

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः॥ शान्ति ४७/४४॥

यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः।
रथन्तरं बृहत् साम तस्मै स्तोत्रात्मने नमः॥ शान्ति ४७/४५॥

यः सहस्त्रसमे सत्रे जज्ञे विश्वसृजामृषिः।
हिरण्यपक्षः शकुनिस्तस्मै हंसात्मने नमः॥ शान्ति ४७/४६॥

पादाङ्गं संधिपर्वाणं स्वरव्यञ्जनभूषणम्।
यमाहुरक्षं दिव्यं तस्मै वागात्मने नमः॥ शान्ति ४७/४७॥

यस्तनोति सतां सेतुमृतेनामृतयोनिना।
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः॥ शान्ति ४७/५०॥

यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः।
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः।। शान्ति ४७/५१॥

यं च व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः।
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः॥ शान्ति ४७/५३॥

यं त्रिधाऽऽत्मानमात्मस्थं वृतं षोडशभिर्गुणैः।
प्राहुः सप्तदशं सांख्यास्तस्मै सांख्यात्मने नमः॥ शान्ति ४७/५४॥

यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः॥ शान्ति ४७/५५॥

अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः।
शान्ताः सन्यासिनो यान्ति तस्मै मोक्षात्मने नमः॥ शान्ति ४७/५६॥

योऽसौ युगसहस्त्रान्ते प्रदीप्तार्चिविभावसुः।
सम्भक्षयति भूतानि तस्मै घोरात्मने नमः॥ शान्ति ४७/५७॥

सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्॥
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः॥ शान्ति ४७/५८॥

तद् यस्य नाभ्यां सम्भूतं यस्मिन् विश्वं प्रतिष्ठितम्।
पुष्करे पुष्कराक्षस्य तस्मै पद्मात्मने नमः॥ शान्ति ४७/५९॥

सहस्त्रशिरसे चैव पुरुषायामितात्मने।
चतुः समुद्रपर्याय योगनिद्रात्मने नमः॥ शान्ति ४७/६०॥

यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः॥ शान्ति ४७/६१॥

यस्मात् सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः।
यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः॥ शान्ति ४७/६२॥

यो निषण्णो भवेत् रात्रौ दिवा भवति विष्ठितः।
इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्टात्मने नमः॥ शान्ति ४७/६३॥

अकुण्ठं सर्वकार्येषु धर्मकार्यार्थमुद्यतम्।
वैकुण्ठस्य च तद् रूपं तस्मै कार्यात्मने नमः॥ शान्ति ४७/६४॥

विभज्य पञ्चधाऽऽत्मानं वायुर्भूत्वा शरीरगः।
यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः॥ शान्ति ४७/६६॥

युगेष्वावर्तते योगैर्मासर्त्वयनहायनैः।
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः॥ शान्ति ४७/६७॥

ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः।
पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः॥ शान्ति ४७/६८॥

यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः।
सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः॥ शान्ति ४७/६९॥

परः कालात् परो यज्ञात् परात् परतरश्च यः।
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः॥ शान्ति ४७/७०॥

विषये वर्तमानानां यं ते वैशेषिकैर्गुणैः।
प्राहुर्विषयगोप्तारं तस्मै गोप्वात्मने नमः॥ शान्ति ४७/७१॥

अन्नपानेन्धनमयो रसप्राण विवर्धनः॥
यो धारयति भूतानि तस्मै प्राणात्मने नमः॥ शान्ति ४७/७२॥

प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम्।
अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः॥ शान्ति ४७/७३॥

यो मोहयति भूतानि स्नेहपाशानुबन्धनैः।
सर्गस्य रक्षाणार्थाय तस्मै मोहात्मने नमः॥ शान्ति ४७/७७॥

आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम्।
यं ज्ञानेनाभिगच्छन्ति तस्मै ज्ञानात्मने नमः॥ शान्ति ४७/७८॥

अप्रमेयशरीराय सर्वतोबुध्दिचक्षुषे।
अनन्तपरिमेयाय तस्मै दिव्यात्मने नमः॥ शान्ति ४७/७९॥

सर्वभूतात्मभूताय भूतादिनिधनाय च।
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः॥ शान्ति ४७/८३॥

यस्मिन् सर्वे यतः सर्वे यः सर्वे सर्वतश्च यः।
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः॥ शान्ति ४७/८४॥

न हि पश्यामि ते भावं दिव्यं हि त्रिषु वर्त्मसु।
त्वां तु पश्यामि तत्वेन यत् ते रूपं सनातनम्॥ शान्ति ४७/८८॥

दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा।
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः॥ शान्ति ४७/८८॥

दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः।
सप्त मार्गा निरुध्दास्ते वायोरमित तेजसः॥ शान्ति ४७/९०॥

प्राणकान्तार पाथेयं संसारोच्छेद भेषजम्।
दुःखशोक परित्राणं हरिरित्यक्षरद्वयम्॥ शान्ति ४७/९६॥

यथा विष्णुमयं सत्यं यथा विष्णुमयं जगत्।
यथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा॥ शान्ति ४७/९७॥

त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे।
यच्छ्रेयः पुण्डरीकाक्ष तद् ध्यायस्व च सुरोत्तम॥ शान्ति ४७/८॥

इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः॥ शान्ति ४७/९९॥

नारायणः परं ब्रह्म नारायण परं तपः।
नारायणः परो देवः सर्वं नारायण सदा॥ शान्ति ४७/१००॥