गुरूणां चैव सर्वेषां माता परमको गुरुः॥ आदि. १९५/१६॥

दुष्करं कुरुते माता विवर्धयति या प्रजाः॥ वन. २०५/१७॥

माता गुरुतरा भूमेः॥ वन. ३१३/६०॥

उपवासैस्तथेज्याभिर्व्रतकौतुक मंगलैः।
लभन्ते मातरो गर्भान् मासान् दशच विभ्रति॥ शान्ति. ७/१४॥

मातापित्रोर्गुरूणां च पूजा बहुमता मम।
इह युक्तो नरो लोकान् यशश्च महदश्नुते॥ शान्ति. १०८/३॥

यच्च तेऽभ्यनुजानीयुः कर्म तात सुपूजिताः।
धर्माधर्मविरुद्धं वा तत् कर्तव्यं युधिष्ठिर॥ शान्ति. १०८/४॥

यं च तेऽभ्यनुजानीयुः स धर्म इति निश्चयः॥ शान्ति. १०८/५॥

एत एव त्रयो लोका एत एवाश्रमस्त्रयः।
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः॥ शान्ति. १०८/६॥

नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत्॥ शान्ति. १०८/१०॥

 पितॄन् दश तु मातैका सर्वा वा पृथिवीमपि॥ शान्ति. १०८/१७॥

गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः॥
अवध्या हि सदा माता पिता चाप्यपकारिणौ॥ शान्ति. १०८/२०॥

न संदुष्यन्ति तत् कृत्वा न च ते दूषयन्ति तम्।
धर्माय यतमानानां विदुर्देवा महर्षिभिः॥ शान्ति. १०८/२१॥

स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्॥ शान्ति. २६६/१२॥

यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः।
अस्य मे जननी हेतुः पावकस्य यथारणिः॥ शान्ति. २६६/२५॥

माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृत्तिः।
मातृलाभे सनाथत्वमनाथत्वं विपर्यये॥ शान्ति. २६६/२६॥

न च शोचति नाप्येनं स्थाविर्यमपकर्षति।
श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते॥ शान्ति. २६६/२७॥

पुत्रपौत्रोपपन्नोऽपि जननीं यः समाश्रितः।
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत्॥ शान्ति. २६६/२८॥

समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा।
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः॥ शान्ति. २६६/२९॥

तदा स वृद्धो भवति तदा भवति दुःखितः।
तदा शून्यं जगत् तस्य यदा मात्रा वियुज्यते॥ शान्ति. २६६/३०॥

नास्ति मातृसमा छाया नास्ति मातृसमा गतिः।
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया॥ शान्ति. २६६/३१॥

कुक्षिसंधारणाद् धात्री जननाज्जननी स्मृता।
अङ्गानां वर्धनादम्बा वीरसूत्वेन बीरसूः॥ शान्ति. २६६/३२॥

माता जानाति यद्गोत्रं माता जानाति यस्य सः।
मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः॥ शान्ति. २६६/३५॥

दशाचार्यानुपाध्याय उपाध्यायान् पिता दश॥ अनु. १०५/१४॥

दश चैव पितॄन् माता सर्वां वा पृथिवीमपि।
गौरवेणाभिभवति नास्ति मातृसमो गुरुः॥ अनु. १०५/१५॥

माता गरीयसी यच्च तेनैतां मन्यते जनः॥ अनु. १०५/१६॥

ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ॥ अनु. १०५/१९॥

भ्रातुर्भार्या च तद्वत् स्याद् यस्या बाल्ये स्तनं पिबेत्॥ अनु. १०५/२०॥

मातुर्या भगिनी ज्येष्ठा मातुर्या च यवीयसी।
मातामही च धात्री च सर्वास्ता मातरः स्मृताः॥ अनु. १४५ दा. पा.॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(माता)&oldid=15658" इत्यस्माद् प्रतिप्राप्तम्