मूषिकसर्पपेटिकान्यायः

एकस्यां पेटिकायां वहूनि वस्तूनि स्थापितानि । एकः सर्प कथञ्चित् तस्यां पेटिकायां बद्धः अन्नविहीनः प्राणमात्रावशॆषेण जीवति स्म । एकदा एकः मूषिकः खाद्यम् अन्विषन् पेटिकां दृष्द्वा तस्याः च्छिद्रं कृत्वा अन्तः प्रविष्टः । स्वमुखे इव आगतं मूषिकम् अवलोक्य सर्पः आनन्देन तं खदितुं प्रयत्नं कृतवान् । परन्तु चतुरः सः मूषिकः तैनेव च्छिद्रेण वहिः आगतः । एवं दैवायत्तानि कर्माणि विचित्राणि भवन्ति । सुखम् अपेक्षमाणः दुःखं दुःखम् अपेक्षमाणः च सुखं विन्दति लोके ।