यायायायायायायायायायायायायायायाया ।
यायायायायायायायायायायायायायायाया ॥

वैशिष्ट्यम् – ३२ वर्णैः युक्तः अयं श्लोकः य इत्येकेन व्यञ्जनेन
आ इत्येकेन एव स्वरेण विरचितः अस्ति ।

श्लोकस्य सुष्ठु अवगमनाय अत्र पदविभागः, अन्वयश्च दत्तः अस्ति ।
यायाया, आय, आयाय, अयाय, अयाय, अयाय, अयाय, अयाया, यायाय,
आयायाय, आयाया, या, या, या, या, या, या, या, या ।


अर्थः – भगवतः विभूषके इमे पादुके, ये उत्तमस्य शुभस्य सर्वस्य
प्राप्तौ सहकुरुतः, ये ज्ञानदायिके, ये (भगवत्प्राप्तेः) इच्छां जागरयतः,
ये च अरिनाशके, ये गमनागमनावसरे उपयुज्येते, ययोः साहाय्येन जगतः
सर्वाणि स्थलानि गन्तुं शक्यानि, ते स्तः भगवतः विष्णोः पादुके ।

"https://sa.wikiquote.org/w/index.php?title=यायायायायायायाया...&oldid=15465" इत्यस्माद् प्रतिप्राप्तम्