यावत्तैलं तावदाख्यानं न्यायः

पुरा तैलदीपानां प्रकाशे कथाप्रवचनादिकं रात्रिकाले क्रियते स्मतैलं समाप्तं भूत्वां दीपः गतप्रकाशः भवति चेत् अन्धकारे कोऽपि कथाप्रवचनादिकं श्रोतुं न इच्छति । अतः यावत् तैलं तावत् एव आख्यानं कथाप्रवचनादिकं कथयित्वा तस्य दिवसस्य आख्यानं समापनीयम् भवति । एवं यावती सामग्री उपलब्धा तावत्या कार्यं सम्पादनीयम् इति भावः । अन्यथा कार्यमेव नश्येत् ।