रण्डानाम् शीलरहिता स्त्री । तस्याः विवाहः इत्युक्ते शङ्काभवति यत् इयं विवाहेच्छां करोति न वा इति । विवाहात् अनन्तरं स्वैरचारः अवरुद्धा भवेत् । एवं स्वैरचारिण्याः प्रवृत्तेः बोधः अनेन क्रियते । दुः शीलायाः विवाह इव निन्दनीयकर्म अनेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=रण्डाविवाहन्यायः&oldid=10987" इत्यस्माद् प्रतिप्राप्तम्