यत्र विधिवाक्यस्य फलस्य निर्देशः नास्ति तत्र अर्थवादेन कथितस्य फलस्य अतिदेशः करणीयः इति मीमांसाशस्त्रे कश्चन नियमः भवति । एवमेव यत्र कस्यापि फलस्य उद्देश एव न दृश्यते तत्र स्वर्ग एव फलरुपेण स्वीकार्यः भवति वैदिकविधिसंदर्भेषु ।

१. मीमांसासूत्रम् ४-३-१७, १८, १९, २. तथा सर्वपापप्रदाहोऽपि उपक्रान्तस्य उपासनस्य फलाकाङ्क्षया रात्रिसत्रन्यायेन अर्थनादिकफलविपरिणामे कर्तव्ये प्रधानार्थवाद इव अङ् गार्थवादे श्रुतस्यापि फलस्य ग्रहणौचित्यात् ।

ब्रह्मसूत्र – कल्पसूत्रपरिमलव्याख्याने ३-३-३१ (मीमांसाशास्त्रे यथा प्रतितिष्ठन्ति ह वै य एता रात्रीः उपयन्ति इत्यत्र विध्युद्देशे फलाश्रवणात् आर्थवादिकं प्रतिष्ठाख्यं फलम् – इत्युक्तम् ॥ मीमांसान्यायप्रकाशे । रात्रिनामकोः क्रतवः इत्यर्थः रात्रिसत्रशब्दस्य ।)

"https://sa.wikiquote.org/w/index.php?title=रात्रिसत्रन्यायः&oldid=10966" इत्यस्माद् प्रतिप्राप्तम्