राधा इति शब्दस्य लक्ष्यधारणार्थम् आसनम् इति अर्थः । राधावेधः नाम कस्यचित् लक्ष्यस्य मध्यभागे लक्ष्यं तस्य वेधनम् । अर्जुनस्य नामसु ‘राधाभेदिन्’ इति एकम् अस्ति – <poem> सा चेद् यदि भवेत् कस्य सामग्रीयं सुदुर्लभा । राधावेधोपमानेन धर्मप्राप्तिः प्रकीर्तिता ॥ उपमितप्रपञ्चकथा पृष्ठानि ४१३, ४२०, ४३४

"https://sa.wikiquote.org/w/index.php?title=राधावेधोपमान्यायः&oldid=10982" इत्यस्माद् प्रतिप्राप्तम्