१. अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ।

अवज्ञया कृतं हन्याद् दातारं नात्र संशयः ॥ (बालकाण्डः १३/३३)

२. दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया। (बालकाण्डः १३/१४)

३. दानं कार्यं सुखोदयम् । (बालकाण्डः ६१/२४)

४. न दानमार्थोपचितेषु युज्यते । (सुन्दरकाण्डः ४१/३)

"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(दानम्)&oldid=2956" इत्यस्माद् प्रतिप्राप्तम्