रुपसामान्येन कदाचित् पदार्थद्वस्य ऎक्यज्ञानं भवति । वस्तुद्वयं सरुपम् इत्युक्तेऽपि पूर्णतः सारुप्यं न भवति । गृहद्वये वर्तमानं धान्यम् एकरुपं भवति चेदपि यथार्थतः भिन्नमेव खलु । सादृश्यवशात् तादृशव्यवहारो भवति । सादृश्यं नाम तद्भेदे सति तदगतभूयोधर्मवत्त्वम् इति कथयन्ति ।

"https://sa.wikiquote.org/w/index.php?title=रुपसामान्यन्यायः&oldid=10969" इत्यस्माद् प्रतिप्राप्तम्