कञ्चन विशिष्टप्रसङ्गम् आधृत्य प्रवर्तितः अयं न्यायः । शाङिखनी प्रसन्ना चेत् धनं दद्यात् अहं लपोरकनामकः शङ्खः बहु लपामि परं किमपि दातुं न शक्नोमि इति एकः वदति । लपोरको नाम बहुलपनशीलः इति । <poem> शाङिखनी काञ्चनं दद्यात् अहं शङ्खो लपोरकः । वदामि बहुवाक्यानि न ददामि कपर्दिकाम् ॥ (सा. १३८)

"https://sa.wikiquote.org/w/index.php?title=लपोरकशङिखनीन्यायः&oldid=10992" इत्यस्माद् प्रतिप्राप्तम्