वचनानुरूपं प्रतिवचनम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

वचने का दरिद्रता?
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

वयोऽनुरूपं वेषः
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

वरं रामो न रावणः
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

वाराङ्गनेव नृपनीतिरनेकरूपा
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

विक्रीयते न घण्टाभिः गावः क्षीरविवर्जिताः
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

विद्वान् सर्वत्र पूज्यते।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

विभवानुरूपम् आभरणम्
मराठीप्रतिरूपकम्- अंथरूण पाहून पाय पसरावे.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

विवेकभ्रष्टानां भवति विनिपातः शतमुखः
मराठीप्रतिरूपकम्- बुडत्याचा पाय खोलात.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

विषं विषमेव सर्वकालम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

विषकुम्भः पयोमुखः
मराठीप्रतिरूपकम्-गोगलगाय पोटात पाय.
हिन्दीप्रतिरूपकम्-मूंहमें राम बगलमें छुरी
आङ्ग्लप्रतिरूपकम्-

विषाद् अपि अमृतं ग्राह्यम्
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

वीरभोग्या वसुन्धरा
मराठीप्रतिरूपकम्-बळी तो कान पिळी.
हिन्दीप्रतिरूपकम्-जिसकी लाठी उसकी भैंस
आङ्ग्लप्रतिरूपकम्-

"https://sa.wikiquote.org/w/index.php?title=वकाराद्याः_लोकोक्तयः&oldid=17801" इत्यस्माद् प्रतिप्राप्तम्