अस्य वृक्षस्य उपरि कश्चनः यक्षः वसति” इति केनचित् प्रचारः क्रियते । तत् श्रुत्वा जनाः भीताः भवन्ति । स्वयं तत्र केनापि यक्षः, भूतं पिशाचः वा न दृष्टः चेदपि भयेन मूढाः जनाः अन्यान् तदेव कथयन्ति । एवं समाजे मूढविश्वासः दृढमूलः भवति इति भावः । (सा. २५)

"https://sa.wikiquote.org/w/index.php?title=वटेयक्षन्यायः&oldid=11022" इत्यस्माद् प्रतिप्राप्तम्