वन्ध्या नाम अपत्यरहिता स्त्री । वन्ध्यायाः पुत्रः पुत्री वा भवति चेत् सा वन्ध्या न भवति । न भवति चेत् एव सा वन्ध्या भवति । एवम् अशक्यविषयाणां संदर्भे अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=वन्ध्यापुत्रन्यायः&oldid=11034" इत्यस्माद् प्रतिप्राप्तम्