बंकिम चंद्र चटर्जी

(वन्‍दे मातरम् इत्यस्मात् पुनर्निर्दिष्टम्)

बंकिम चंद्र चटर्जी महोदयेण "वन्‍दे मातरम्‌" १८८२ तमे इति रचितम्‌ अस्‍ति।

बन्‍किम एक: महान उपन्‍यासकार: आसीत्‌।

वन्‍दे मातरम्‌ सम्पाद्यताम्

  • वन्दे मातरम्।

सुजलां सुफलां मलय़जशीतलाम्, शस्यश्यामलां मातरम्। वन्दे मातरम् ।।१।।

  • शुभ्रज्योत्स्ना पुलकितयामिनीम्,

फुल्लकुसुमित द्रुमदलशोभिनीम्, सुहासिनीं सुमधुरभाषिणीम्, सुखदां वरदां मातरम् । वन्दे मातरम् ।।२।।

  • कोटि-कोटि (सप्तकोटि) कण्ठ कल-कल निनाद कराले,

कोटि-कोटि (द्विसप्तकोटि) भुजैर्धृत खरकरवाले, अबला केनो माँ एतो बॉले (के बॉले माँ तुमि अबले), बहुबलधारिणीं नमामि तारिणीम्, रिपुदलवारिणीं मातरम्। वन्दे मातरम् ।।३।।

  • तुमि विद्या तुमि धर्म,

तुमि हृदि तुमि मर्म, त्वं हि प्राणाः शरीरे, बाहुते तुमि माँ शक्ति, हृदय़े तुमि माँ भक्ति, तोमारेई प्रतिमा गड़ि मन्दिरे-मन्दिरे। वन्दे मातरम् ।।४।।

  • त्वं हि दुर्गा दशप्रहरणधारिणी,

कमला कमलदलविहारिणी, वाणी विद्यादायिनी, नमामि त्वाम्, नमामि कमलां अमलां अतुलाम्, सुजलां सुफलां मातरम्। वन्दे मातरम् ।।५।।

  • श्यामलां सरलां सुस्मितां भूषिताम्,

धरणीं भरणीं मातरम्। वन्दे मातरम् ।।६।।

बाह्यसंबन्धनानि सम्पाद्यताम्


"https://sa.wikiquote.org/w/index.php?title=बंकिम_चंद्र_चटर्जी&oldid=1841" इत्यस्माद् प्रतिप्राप्तम्