यद्यपि वह्रिः अप्रत्यक्षः भवेत् तथापि प्रत्यक्षात् धूमात् वह्रेः अनुमानं कर्तु शक्यते । यत्र धूमः तत्र वह्रिः इति धूमस्य वह्रिना सह कश्चन साहचर्यनियमः विद्यते । अयम् एव व्याप्तिः इति तर्कशास्त्रे कथ्यते ।

"https://sa.wikiquote.org/w/index.php?title=वह्रिधूमन्यायः&oldid=11046" इत्यस्माद् प्रतिप्राप्तम्