वायुशैत्योष्ण्यन्यायः

वायुः शीतलः उष्णः अपि भवति । उष्णपरमाणूनां संयोगेन वियोगेन च तस्य एतादृशः गुणभेदः भवति । वायोः शीतलत्वम् उष्णत्वं वा तस्य असाधारणगुणः नास्ति । एवम् कस्मिन् अपि धर्मिणि तदितरघर्माः नैमित्तिकरुपेण जायन्ते इति अस्य भावः । तुल्यौ – भूशैत्योष्ण्यन्यायः, जलौष्ण्यन्यायः